|| स्कंदमाता देवी कवच ||

skandmata devi kavach !! कवच !! ऐं बीजालिंकादेवी पदयुग्मधरापरा। हृदयंपातुसा देवी कातिकययुता॥ श्रींहीं हुं ऐं देवी पूर्वस्यांपातुसर्वदा। सर्वाग में सदा पातुस्कन्धमातापुत्रप्रदा॥ वाणवाणामृतेहुं फट् बीज समन्विता। उत्तरस्यातथाग्नेचवारूणेनेत्रतेअवतु॥ इन्द्राणी भैरवी चैवासितांगीचसंहारिणी। सर्वदापातुमां देवी चान्यान्यासुहि दिक्षवै॥

|| श्री राधा कवचम् ||

shree radha kavacham पार्वत्युवाच कैलासवासिन्! भगवन् भक्तानुग्रहकारक!। राधिकाकवचं पुण्यं कथयस्व मम प्रभो ॥१॥ यद्यस्ति करुणा नाथ! त्राहि मां दुःखतो भयात्। त्वमेव शरणं नाथ! शूलपाणे! पिनाकधृक् ॥२॥ शिव उवाच शृणुष्व गिरिजे तुभ्यं कवचं पूर्वसूचितम्। सर्वरक्षाकरं पुण्यं सर्वहत्याहरं परम् ॥३॥ हरिभक्तिप्रदं साक्षात् भुक्तिमुक्तिप्रसाधनम्। त्रैलोक्याकर्षणं देवि हरिसान्निद्ध्यकारकम् ॥४॥ सर्वत्र जयदं देवि, सर्वशत्रुभयापहं। सर्वेषाञ्चैव भूतानां मनोवृत्तिहरं परम् ॥५॥ चतुर्धा Continue reading

|| श्री रुद्र कवचम् ||

shree rudra kavacham ॥ रुद्रकवचम् ( स्कंदपुराण ) ॥  ॥ अथ श्री रुद्रकवचम् ॥ ॐ अस्य श्री रुद्र कवच स्तोत्र महा मंत्रस्य दूर्वासऋषिः अनुष्ठुप् छंदः त्र्यंबक रुद्रो देवता ह्राम् बीजम् श्रीम् शक्तिः ह्रीम् कीलकम्म म मनसोभीष्टसिद्ध्यर्थे जपे विनियोगः ह्रामित्यादिषड्बीजैः षडंगन्यासः ॥ ॥ ध्यानम् ॥ शांतम् पद्मासनस्थम् शशिधरमकुटम्पं चवक्त्रम् त्रिनेत्रम् शूलम् वज्रंच खड्गम्प रशुमभयदम् दक्षभागे महन्तम् Continue reading

Translate »
आरती संग्रह
चालीसा संग्रह
मंत्र
Search