|| बुध ग्रह कवच ||

budha graha kavach                                 

                                                   II श्री गणेशाय नमः II 

अस्य श्रीबुधकवचस्तोत्रमंत्रस्य कश्यप ऋषिः I
अनुष्टुप् छंदःI बुधो देवता I
बुधपीडाशमनार्थं जपे विनियोगः II
बुधस्तु पुस्तकधरः कुंकुमस्य समद्दुतिः I
पितांबरधरः पातु पितमाल्यानुलेपनः II १ II
कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा I
नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः II २ II
घ्राणं गंधप्रियः पातु जिह्वां विद्याप्रदो मम I
कंठं पातु विधोः पुत्रो भुजा पुस्तकभूषणः II ३ II
वक्षः पातु वरांगश्च हृदयं रोहिणीसुतः I
नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः II ४ II
जानुनी रौहिणेयश्च पातु जंघेSखिलप्रदः I
पादौ मे बोधनः पातु पातु सौम्योSखिलं वपु II ५ II
एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम् I
सर्व रोगप्रशमनं सर्व दुःखनिवारणम् II ६ II
आयुरारोग्यधनदं पुत्रपौत्रप्रवर्धनम् I
यः पठेत् श्रुणुयाद्वापि सर्वत्र विजयी भवेत् II ७ II
 
 II इति श्रीब्रह्मवैवर्तपुराणे बुधकवचं संपूर्णं II

Leave a Reply

Your email address will not be published. Required fields are marked *

Translate »
आरती संग्रह
चालीसा संग्रह
मंत्र
Search