॥ शुक्र ग्रह कवच ॥

shukra graha kavach

अथ शुक्रकवचम्

अस्य श्रीशुक्रकवचस्तोत्रमंत्रस्य भारद्वाज ऋषिः  ।
अनुष्टुप् छन्दः  । शुक्रो देवता  ।
शुक्रप्रीत्यर्थं जपे विनियोगः ॥
मृणालकुन्देन्दुषयोजसुप्रभं पीतांबरं प्रस्रुतमक्षमालिनम्  ।
समस्तशास्त्रार्थनिधिं महांतं ध्यायेत्कविं वांछितमर्थसिद्धये ॥ १ ॥
ॐ शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः  ।
 नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दनदयुतिः ॥ २ ॥
पातु मे नासिकां काव्यो वदनं दैत्यवन्दितः  ।
जिह्वा मे चोशनाः पातु कंठं श्रीकंठभक्तिमान् ॥ ३ ॥
भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः  ।
नाभिं भृगुसुतः पातु मध्यं पातु महीप्रियः॥ ४ ॥
कटिं मे पातु विश्वात्मा ऊरु मे सुरपूजितः  ।
जानू जाड्यहरः पातु जंघे ज्ञानवतां वरः ॥ ५ ॥
गुल्फ़ौ गुणनिधिः पातु पातु पादौ वरांबरः  ।
सर्वाण्यङ्गानि मे पातु स्वर्णमालापरिष्कृतः ॥ ६ ॥
य इदं कवचं दिव्यं पठति श्रद्धयान्वितः  ।
 न तस्य जायते पीडा भार्गवस्य प्रसादतः ॥ ७ ॥
 ॥ इति श्रीब्रह्मांडपुराणे शुक्रकवचं संपूर्णं 

Leave a Reply

Your email address will not be published. Required fields are marked *

Translate »
आरती संग्रह
चालीसा संग्रह
मंत्र
Search