|| श्री दत्तात्रेय वज्र कवच ||

shree dattatreya vajra kavach ॥श्रीहरि:॥ श्रीगणेशाय नम:। श्रीदत्तात्रेयाय नम:। ऋषय ऊचु:। कथं संकल्पसिद्धि: स्याद्वेदव्यास कलौ युगे। धर्मार्थकाममोक्षणां साधनं किमुदाह्रतम्‌॥१॥ व्यास उवाच। श्रृण्वन्तु ऋषय: सर्वे शीघ्रं संकल्पसाधनम्‌। सकृदुच्चारमात्रेण भोगमोक्षप्रदायकम्‌॥२॥ गौरीश्रृङ्गे हिमवत: कल्पवृक्षोपशोभितम्‌। दीप्ते दिव्यमहारत्नहेममण्डपमध्यगम्‌॥३॥ रत्नसिंहासनासीनं प्रसन्नं परमेश्वरम्‌। मन्दस्मितमुखाम्भोजं शङ्करं प्राह पार्वती॥४॥ श्रीदेव्युवाच देवदेव महादेव लोकशङ्कर शङ्कर। मन्त्रजालानि सर्वाणि यन्त्रजालानि कृत्स्नश:॥५॥ तन्त्रजालान्यनेकानि मया त्वत्त: श्रुतानि वै। इदानीं Continue reading

Translate »
आरती संग्रह
चालीसा संग्रह
मंत्र
Search