|| ब्रह्माण्ड मोहनाख्यं दुर्गा कवचम् ||

brahmanda mohanakhyam Durga Kavacham श्रीगणेशाय नमः । नारद उवाच । भगवन्सर्वधर्मज्ञ सर्वज्ञानविशारद । ब्रह्माण्डमोहनं नाम प्रकृते कवचं वद ॥ १॥ नारायण उवाच । शृणु वक्ष्यामि हे वत्स कवचं च सुदुर्लभम् । श्रीकृष्णेनैव कथितं कृपया ब्रह्मणे पुरा ॥ २॥ ब्रह्मणा कथितं पूर्वं धर्माय जान्हवीतटे । धर्मेण दत्तं मह्यं च कृपया पुष्करे पुरा ॥ ३॥ त्रिपुरारिश्च यद्धृत्वा Continue reading

|| श्री महालक्ष्मी कवचम् ||

shree mahalakshmi kavacham महालक्ष्याः प्रवक्ष्यामि कवचं सर्वकामदम्। सर्वपापप्रशमनं  सर्वव्याधि निवारणम्॥१॥ दुष्टमृत्युप्रशमनं दुष्टदारिद्र्यनाशनम्। ग्रहपीडा प्रशमनं अरिष्ट प्रविभञ्जनम्॥२॥ पुत्रपौत्रादिजनकं विवाहप्रदमिष्टदम्। चोरारिहारि जगतां अखिलेप्सित कल्पकम्॥३॥ सावधानमना भूत्वा शृणु त्वं शुकसत्तम। अनेकजन्मसंसिद्धि लभ्यं मुक्तिफलप्रदम्॥४॥ धनधान्य महाराज्य सर्वसौभाग्यदायकम्। सकृत्पठनमात्रेण महालक्ष्मीः प्रसीदति॥५॥ क्षीराब्धिमध्ये पद्मानां कानने मणिमण्टपे। रत्नसिंहासने दिव्ये तन्मध्ये मणिपङ्कजे।६॥ तन्मध्ये सुस्थितां देवीं मरीचिजनसेविताम्। सुस्नातां पुष्पसुरभिं कुटिलालकबन्धनाम् ॥७॥ पूर्णेन्दुबिम्बवदनां अर्धचन्द्रललाटिकाम्। इन्दीवरेक्षणां Continue reading

|| श्री रूद्रयामल तन्त्रोक्तं कालिका कवच ||

shree rudrayamala tantrokta kalika kavacham || विनियोग || ॐ अस्य श्री कालिका कवचस्य भैरव ऋषिः, अनुष्टुप छंदः, श्री कालिका देवता, शत्रुसंहारार्थ जपे विनियोगः । || ध्यानम् || ध्यायेत् कालीं महामायां त्रिनेत्रां बहुरूपिणीं। चतुर्भुजां ललज्जिह्वां पूर्णचन्द्रनिभाननां।। नीलोत्पलदलश्यामां शत्रुसंघविदारिणीं। नरमुण्डं तथा खड्गं कमलं च वरं तथा।। निर्भयां रक्तवदनां दंष्ट्रालीघोररूपिणीं। साट्टहासाननां देवी सर्वदा च दिगम्बरीम्।। शवासनस्थितां कालीं मुण्डमालाविभूषिताम्। Continue reading

Translate »
आरती संग्रह
चालीसा संग्रह
मंत्र
Search