|| दक्षिणकालिका कवचम् ||

dakshina kalika kavacham

कैलास शिखरारूढं भैरवं चन्द्रशेखरम् ।
वक्षःस्थले समासीना भैरवी परिपृच्छति ॥
भैरव्युवाच
देवेश परमेशान लोकानुग्रहकारकः ।
कवचं सूचितं पूर्वं किमर्थं न प्रकाशितम् ॥
यदि मे महती प्रीतिस्तवास्ति कुल भैरव ।
कवचं कालिका देव्याः कथयस्वानुकम्पया ॥
भैरवोवाच
अप्रकाश्य मिदं देवि नर लोके विशेषतः ।
लक्षवारं वारितासि स्त्री स्वभावाद्धि पृच्छसि ॥
भैरव्युवाच
सेवका वहवो नाथ कुलधर्म परायणाः ।
यतस्ते त्यक्तजीवाशा शवोपरि चितोपरि ॥
तेषां प्रयोग सिद्धयर्थ स्वरक्षार्थ विशेषतः ।
पृच्छामि बहुशो देव कथयस्व दयानिधे ॥
भैरवोवाच
कथयामि श्रृणु प्राज्ञे कालिका कवचं परम् ।
गोपनीयं पशोरग्रे स्वयोनिम परे यथा ॥
 
 
विनियोग
अस्य श्री दक्षिणकालिका कवचस्य भैरव ऋषिः, उष्णिक् छन्द:, अद्वैतरूपिणी श्री दक्षिणकालिका देवता, ह्नीं बीजं, हूं शाक्तिः. क्रीं कीलकं सर्वार्थ साधन पुरःसर मंत्र सिद्धौ विनियोगः ।
अथ कवचम्
सहस्त्रारे महापद्मे कर्पूरधवलो गुरुः ।
वामोरुस्थिततच्छक्तिः सदा सर्वत्र रक्षतु ॥
परमेश: पुरः पातु परापर गुरुस्तथा ।
परमेष्ठी गुरुः पातु दिव्य सिद्धिश्च मानवः ॥
महादेवी सदा पातु महादेव: सदावतु ।
त्रिपुरो भैरवः दिव्यरूपधरः सदा ॥
ब्रह्मानन्दः सदा पातु पूर्णदेवः सदावतु ।
चलश्चित्तः सदा पातु पातु चेलाञ्चलश्च पातु माम् ॥
कुमारः क्रोधनश्चैव वरदः स्मरदीपन: ।
मायामायावती चैव सिद्धौघा: पातु सर्वदा ॥
विमलो कुशलश्चैव भीजदेवः सुधारकः ।
मीनो गोरक्षकश्चैव भोजदेवः प्रजापतिः ॥
मूलदेवो रतिदेवो विघ्नेश्वर हुताशान: ।
सन्तोषः समयानन्दः पातु माम मनवा सदा ॥
सर्वेऽप्यानन्दनाथान्तः अम्बान्तां मातरः क्रमात् ।
गणनाथः सदा पातु भैरवः पातु मां सदा ॥
बटुको नः सदा पातु दुर्गा मां परिरक्षतु ।
शिरसः पाद पर्यन्तं पातु मां घोरदक्षिणा ॥
तथा शिरसि माम काली ह्यदि मूले च रक्षतु ।
सम्पूर्ण विद्यया देवी सदा सर्वत्र रक्षतु ॥
क्रीं क्रीं क्रीं वदने पातु हृदि हूं हूं सदावतु ।
ह्नीं ह्नीं पातु सदाधोर दक्षिणेकालिके हृदि ॥
क्रीं क्रीं क्रीं पातु मे पूर्वे हूं हूं दक्षे सदावतु ।
ह्नीं ह्नीं मां पश्चिमे पातु हूं हूं पातु सदोत्तरे ॥
पृष्ठे पातु सदा स्वाहा मूला सर्वत्र रक्षतु ।
षडङ्गे युवती पातु षडङ्गेषु सदैव माम् ॥
मंत्रराजः सदा पातु ऊर्ध्वाधो दिग्विदिक् स्थितः ।
चक्रराजे स्थिताश्चापि देवताः परिपान्तु माम् ॥
उग्रा उग्रप्रभा दीप्ता पातु पूर्वे त्रिकोणके ।
नीला घना वलाका च तथा परत्रिकोणके ॥
मात्रा मुद्रा मिता चैव तथा मध्य त्रिकोणके ।
काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी ॥
बहिः षट्‌कोणके पान्तु विप्रचित्ता तथा प्रिये ।
सर्वाः श्यामाः खड्‌गधरा वामहस्तेन तर्जनीः ॥
ब्राह्मी पूर्वदले पातु नारायणि तथाग्निके ।
माहेश्वरी दक्षदले चामुण्डा रक्षसेऽवतु ॥
कौमारी पश्चिचे पातु वायव्ये चापराजिता ।
वाराही चोत्तरे पातु नारासिंही शिवेऽवतु ॥
ऐं ह्नीं असिताङ्ग पूर्व भैरवः परिरक्षतु ।
ऐं ह्णीं रुरुश्चाजिनकोणे ऐं ह्नीं चण्डस्तु दक्षिणे ॥
ऐं ह्नीं क्रोधो नैऋतेऽव्यात् ऐं ह्नीं उन्मत्तकस्तथा ।
पश्चिमे पातु ऐं ह्नीं मां कपाली वायु कोणके ॥
ऐं ह्नीं भीषणाख्यश्च उत्तरे ऽवतु भैरवः ।
ऐं ह्नीं संहार ऐशान्यां मातृणामङ्कया शिवः ॥
ऐं हेतुको वटुकः पूर्वदले पातु सदैव माम् ।
ऐं त्रिपुरान्तको वटुकः आग्नेय्यां सर्वदावतु ॥
ऐं वह्नि वेतालो वटुको दक्षिणे मामा सदाऽवतु ।
ऐं अग्निजिह्व वटुको ऽव्यात् नैऋत्यां पश्चिमे तथा ॥
ऐं कालवटुक: पातु ऐं करालवटुकस्तथा ।
वायव्यां ऐं एकः पातु उत्तरे वटुको ऽवतु ॥
ऐं भीम वटुकः पातु ऐशान्यां दिशि माम सदा ।
ऐं ह्णीं ह्नीं हूं फट् स्वाहान्ताश्चतुः षष्टि च मातरः ॥
ऊर्ध्वाधो दक्षवामागें पृष्ठदेशे तु पातु माम् ।
ऐं हूं सिंह व्याघ्रमुखी पूर्वे मां परिरक्षतु ॥
ऐं कां कीं सर्पमुखी अग्निकोणे सदाऽवतु ।
ऐं मां मां मृगमेषमुखी दक्षिणे मां सदाऽवतु ॥
ऐं चौं चौं गजराजमुखी नैऋत्यां मां सदाऽवतु ।
ऐं में में विडालमुखी पश्चिमे पातु मां सदा ॥
ऐं खौं खौं क्रोष्टुमुखी वायुकोणे सदाऽवतु ।
ऐं हां हां ह्नस्वदीर्घमुखी लम्बोदर महोदरी ॥
पातुमामुत्तरे कोणे ऐं ह्नीं ह्नीं शिवकोणके ।
ह्नस्वजङ्घतालजङ्घः प्रलम्बौष्ठी सदाऽवतु ॥
एताः श्मशानवासिन्यो भीषणा विकृताननाः ।
पांतु मा सर्वदा देव्यः साधकाभीष्टपूरिकाः ॥
इन्द्रो मां पूर्वतो रक्षेदाग्नेय्या मग्निदेवता ।
दक्षे यमः सदा पातु नैऋत्यां नैऋतिश्च माम् ॥
वरुणोऽवतु मां पश्चात वायुर्मां वायवेऽवतु ।
कुबेरश्चोत्तरे पायात् ऐशान्यां तु सदाशिवः ॥
ऊर्ध्व ब्रह्मा सदा पातु अधश्चानन्तदेवता ।
पूर्वादिदिक् स्थिताः पान्तु वज्राद्याश्चायुधाश्चमाम् ॥
कालिका पातु शिरसि ह्र्दये कालिकाऽवतु ।
आधारे कालिका पातु पादयोः कालिकाऽवतु ॥
दिक्षु मा कालिका पातु विदिक्षु कालिकाऽवतु ।
ऊर्ध्व मे कालिका पातु अधश्च कालिकाऽवतु ॥
चर्मासूङ मांस मेदा‍ऽस्थि मज्जा शुक्राणि मेऽवतु ।
इन्द्रयाणि मनश्चैव देहं सिद्धिं च मेऽवतु ॥
आकेशात् पादपर्यन्तं कालिका मे सदाऽवतु ।
वियति कालिका पातु पथि नाकालिकाऽवतु ॥
शयने कालिका पातु सर्वकार्येषु कालिका ।
पुत्रान् मे कालिका पातु धनं मे पातु कालिका ॥
यत्र मे संशयाविष्टास्ता नश्यन्तु शिवाज्ञया ।
इतीदं कवचं देवि ब्रह्मलोकेऽपि दुर्लभम् ॥
तव प्रीत्या मायाख्यातं गोपनीयं स्वयोनिवत् ।
तव नाम्नि स्मृते देवि सर्वज्ञं च फलं लभेत् ॥
सर्व पापः क्षयं यान्ति वाञ्छा सर्वत्र सिद्धयति ।
नाम्नाः शतगुणं स्तोत्रं ध्यानं तस्मात् शताधिकम् ॥
तस्मात् शताधिको मंत्रः कवचं तच्छताधिकम् ।
शुचिः समाहितों भूत्वा भक्तिं श्रद्धा समन्वितः ॥
संस्थाप्य वामभागेतु शक्तितं स्वामि परायणाम् ।
रक्तवस्त्र परिघानां शिवमंत्रधरां शुभाम् ॥
या शक्तिः सा महादेवी हररूपश्च साधकः ।
अन्योऽन्य चिन्तयेद्देवि देवत्वमुपुजायते ॥
शक्तियुक्तो यजेद्देवीं चक्रे वा मनसापि वा ।
भोगैश्च मधुपर्काद्यै स्ताम्बूलैश्च सुवासितैः ॥
ततस्तु कवचं दिव्यं पठदेकमनाः प्रिये ।
तस्य सर्वार्थ सिद्धिस्यान्नात्र कार्याविचारणा ॥
इदं रहस्यं परमं परं स्वस्त्ययनं महत् ।
या सकृत्तुपठद्देवि कवचं देवदुर्लभम् ॥
सर्वयज्ञ फलं तस्य भवेदेव न संशयः ।
संग्रामे च जयेत् शत्रून् मातङ्गानिव केशरी ॥
नास्त्राणि तस्य शस्त्राणि शरीरे प्रभवन्ति च ।
तस्य व्याधि कदाचिन्न दुःखं नास्ति कदाचन ॥
गतिस्तस्यैव सर्वत्र वायुतुल्यः सदा भवेत् ।
दीर्घायुः कामभोगीशो गुरुभक्ताः सदा भवेत् ॥
अहो कवच माहात्म्यं पठमानस्य नित्यशः ।
विनापि नयोगेन योगीश समतां व्रजेत् ॥
सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः ।
न शक्नोमि प्रभावं तु कवचस्यास्य वर्णिताम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *

Translate »
आरती संग्रह
चालीसा संग्रह
मंत्र
Search